Declension table of ?aṇupriyaṅgu

Deva

MasculineSingularDualPlural
Nominativeaṇupriyaṅguḥ aṇupriyaṅgū aṇupriyaṅgavaḥ
Vocativeaṇupriyaṅgo aṇupriyaṅgū aṇupriyaṅgavaḥ
Accusativeaṇupriyaṅgum aṇupriyaṅgū aṇupriyaṅgūn
Instrumentalaṇupriyaṅguṇā aṇupriyaṅgubhyām aṇupriyaṅgubhiḥ
Dativeaṇupriyaṅgave aṇupriyaṅgubhyām aṇupriyaṅgubhyaḥ
Ablativeaṇupriyaṅgoḥ aṇupriyaṅgubhyām aṇupriyaṅgubhyaḥ
Genitiveaṇupriyaṅgoḥ aṇupriyaṅgvoḥ aṇupriyaṅgūṇām
Locativeaṇupriyaṅgau aṇupriyaṅgvoḥ aṇupriyaṅguṣu

Compound aṇupriyaṅgu -

Adverb -aṇupriyaṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria