Declension table of ?aṇīyaska

Deva

NeuterSingularDualPlural
Nominativeaṇīyaskam aṇīyaske aṇīyaskāni
Vocativeaṇīyaska aṇīyaske aṇīyaskāni
Accusativeaṇīyaskam aṇīyaske aṇīyaskāni
Instrumentalaṇīyaskena aṇīyaskābhyām aṇīyaskaiḥ
Dativeaṇīyaskāya aṇīyaskābhyām aṇīyaskebhyaḥ
Ablativeaṇīyaskāt aṇīyaskābhyām aṇīyaskebhyaḥ
Genitiveaṇīyaskasya aṇīyaskayoḥ aṇīyaskānām
Locativeaṇīyaske aṇīyaskayoḥ aṇīyaskeṣu

Compound aṇīyaska -

Adverb -aṇīyaskam -aṇīyaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria