Declension table of ?aṇavya

Deva

NeuterSingularDualPlural
Nominativeaṇavyam aṇavye aṇavyāni
Vocativeaṇavya aṇavye aṇavyāni
Accusativeaṇavyam aṇavye aṇavyāni
Instrumentalaṇavyena aṇavyābhyām aṇavyaiḥ
Dativeaṇavyāya aṇavyābhyām aṇavyebhyaḥ
Ablativeaṇavyāt aṇavyābhyām aṇavyebhyaḥ
Genitiveaṇavyasya aṇavyayoḥ aṇavyānām
Locativeaṇavye aṇavyayoḥ aṇavyeṣu

Compound aṇavya -

Adverb -aṇavyam -aṇavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria