Declension table of ?aṇḍika

Deva

MasculineSingularDualPlural
Nominativeaṇḍikaḥ aṇḍikau aṇḍikāḥ
Vocativeaṇḍika aṇḍikau aṇḍikāḥ
Accusativeaṇḍikam aṇḍikau aṇḍikān
Instrumentalaṇḍikena aṇḍikābhyām aṇḍikaiḥ aṇḍikebhiḥ
Dativeaṇḍikāya aṇḍikābhyām aṇḍikebhyaḥ
Ablativeaṇḍikāt aṇḍikābhyām aṇḍikebhyaḥ
Genitiveaṇḍikasya aṇḍikayoḥ aṇḍikānām
Locativeaṇḍike aṇḍikayoḥ aṇḍikeṣu

Compound aṇḍika -

Adverb -aṇḍikam -aṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria