Declension table of ?aṇḍasū

Deva

FeminineSingularDualPlural
Nominativeaṇḍasūḥ aṇḍasuvau aṇḍasuvaḥ
Vocativeaṇḍasūḥ aṇḍasu aṇḍasuvau aṇḍasuvaḥ
Accusativeaṇḍasuvam aṇḍasuvau aṇḍasuvaḥ
Instrumentalaṇḍasuvā aṇḍasūbhyām aṇḍasūbhiḥ
Dativeaṇḍasuvai aṇḍasuve aṇḍasūbhyām aṇḍasūbhyaḥ
Ablativeaṇḍasuvāḥ aṇḍasuvaḥ aṇḍasūbhyām aṇḍasūbhyaḥ
Genitiveaṇḍasuvāḥ aṇḍasuvaḥ aṇḍasuvoḥ aṇḍasūnām aṇḍasuvām
Locativeaṇḍasuvi aṇḍasuvām aṇḍasuvoḥ aṇḍasūṣu

Compound aṇḍasū -

Adverb -aṇḍasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria