Declension table of ?aṇḍarī

Deva

FeminineSingularDualPlural
Nominativeaṇḍarī aṇḍaryau aṇḍaryaḥ
Vocativeaṇḍari aṇḍaryau aṇḍaryaḥ
Accusativeaṇḍarīm aṇḍaryau aṇḍarīḥ
Instrumentalaṇḍaryā aṇḍarībhyām aṇḍarībhiḥ
Dativeaṇḍaryai aṇḍarībhyām aṇḍarībhyaḥ
Ablativeaṇḍaryāḥ aṇḍarībhyām aṇḍarībhyaḥ
Genitiveaṇḍaryāḥ aṇḍaryoḥ aṇḍarīṇām
Locativeaṇḍaryām aṇḍaryoḥ aṇḍarīṣu

Compound aṇḍari - aṇḍarī -

Adverb -aṇḍari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria