Declension table of ?aṇḍakaṭāha

Deva

MasculineSingularDualPlural
Nominativeaṇḍakaṭāhaḥ aṇḍakaṭāhau aṇḍakaṭāhāḥ
Vocativeaṇḍakaṭāha aṇḍakaṭāhau aṇḍakaṭāhāḥ
Accusativeaṇḍakaṭāham aṇḍakaṭāhau aṇḍakaṭāhān
Instrumentalaṇḍakaṭāhena aṇḍakaṭāhābhyām aṇḍakaṭāhaiḥ aṇḍakaṭāhebhiḥ
Dativeaṇḍakaṭāhāya aṇḍakaṭāhābhyām aṇḍakaṭāhebhyaḥ
Ablativeaṇḍakaṭāhāt aṇḍakaṭāhābhyām aṇḍakaṭāhebhyaḥ
Genitiveaṇḍakaṭāhasya aṇḍakaṭāhayoḥ aṇḍakaṭāhānām
Locativeaṇḍakaṭāhe aṇḍakaṭāhayoḥ aṇḍakaṭāheṣu

Compound aṇḍakaṭāha -

Adverb -aṇḍakaṭāham -aṇḍakaṭāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria