Declension table of ?aṇḍaka

Deva

NeuterSingularDualPlural
Nominativeaṇḍakam aṇḍake aṇḍakāni
Vocativeaṇḍaka aṇḍake aṇḍakāni
Accusativeaṇḍakam aṇḍake aṇḍakāni
Instrumentalaṇḍakena aṇḍakābhyām aṇḍakaiḥ
Dativeaṇḍakāya aṇḍakābhyām aṇḍakebhyaḥ
Ablativeaṇḍakāt aṇḍakābhyām aṇḍakebhyaḥ
Genitiveaṇḍakasya aṇḍakayoḥ aṇḍakānām
Locativeaṇḍake aṇḍakayoḥ aṇḍakeṣu

Compound aṇḍaka -

Adverb -aṇḍakam -aṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria