Declension table of ?aṇḍaka

Deva

MasculineSingularDualPlural
Nominativeaṇḍakaḥ aṇḍakau aṇḍakāḥ
Vocativeaṇḍaka aṇḍakau aṇḍakāḥ
Accusativeaṇḍakam aṇḍakau aṇḍakān
Instrumentalaṇḍakena aṇḍakābhyām aṇḍakaiḥ aṇḍakebhiḥ
Dativeaṇḍakāya aṇḍakābhyām aṇḍakebhyaḥ
Ablativeaṇḍakāt aṇḍakābhyām aṇḍakebhyaḥ
Genitiveaṇḍakasya aṇḍakayoḥ aṇḍakānām
Locativeaṇḍake aṇḍakayoḥ aṇḍakeṣu

Compound aṇḍaka -

Adverb -aṇḍakam -aṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria