Declension table of ?aṇḍajeśvara

Deva

MasculineSingularDualPlural
Nominativeaṇḍajeśvaraḥ aṇḍajeśvarau aṇḍajeśvarāḥ
Vocativeaṇḍajeśvara aṇḍajeśvarau aṇḍajeśvarāḥ
Accusativeaṇḍajeśvaram aṇḍajeśvarau aṇḍajeśvarān
Instrumentalaṇḍajeśvareṇa aṇḍajeśvarābhyām aṇḍajeśvaraiḥ aṇḍajeśvarebhiḥ
Dativeaṇḍajeśvarāya aṇḍajeśvarābhyām aṇḍajeśvarebhyaḥ
Ablativeaṇḍajeśvarāt aṇḍajeśvarābhyām aṇḍajeśvarebhyaḥ
Genitiveaṇḍajeśvarasya aṇḍajeśvarayoḥ aṇḍajeśvarāṇām
Locativeaṇḍajeśvare aṇḍajeśvarayoḥ aṇḍajeśvareṣu

Compound aṇḍajeśvara -

Adverb -aṇḍajeśvaram -aṇḍajeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria