Declension table of ?aṇḍākarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeaṇḍākarṣaṇam aṇḍākarṣaṇe aṇḍākarṣaṇāni
Vocativeaṇḍākarṣaṇa aṇḍākarṣaṇe aṇḍākarṣaṇāni
Accusativeaṇḍākarṣaṇam aṇḍākarṣaṇe aṇḍākarṣaṇāni
Instrumentalaṇḍākarṣaṇena aṇḍākarṣaṇābhyām aṇḍākarṣaṇaiḥ
Dativeaṇḍākarṣaṇāya aṇḍākarṣaṇābhyām aṇḍākarṣaṇebhyaḥ
Ablativeaṇḍākarṣaṇāt aṇḍākarṣaṇābhyām aṇḍākarṣaṇebhyaḥ
Genitiveaṇḍākarṣaṇasya aṇḍākarṣaṇayoḥ aṇḍākarṣaṇānām
Locativeaṇḍākarṣaṇe aṇḍākarṣaṇayoḥ aṇḍākarṣaṇeṣu

Compound aṇḍākarṣaṇa -

Adverb -aṇḍākarṣaṇam -aṇḍākarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria