Declension table of ?aṇḍākṛti

Deva

MasculineSingularDualPlural
Nominativeaṇḍākṛtiḥ aṇḍākṛtī aṇḍākṛtayaḥ
Vocativeaṇḍākṛte aṇḍākṛtī aṇḍākṛtayaḥ
Accusativeaṇḍākṛtim aṇḍākṛtī aṇḍākṛtīn
Instrumentalaṇḍākṛtinā aṇḍākṛtibhyām aṇḍākṛtibhiḥ
Dativeaṇḍākṛtaye aṇḍākṛtibhyām aṇḍākṛtibhyaḥ
Ablativeaṇḍākṛteḥ aṇḍākṛtibhyām aṇḍākṛtibhyaḥ
Genitiveaṇḍākṛteḥ aṇḍākṛtyoḥ aṇḍākṛtīnām
Locativeaṇḍākṛtau aṇḍākṛtyoḥ aṇḍākṛtiṣu

Compound aṇḍākṛti -

Adverb -aṇḍākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria