Declension table of ?aṃśupati

Deva

MasculineSingularDualPlural
Nominativeaṃśupatiḥ aṃśupatī aṃśupatayaḥ
Vocativeaṃśupate aṃśupatī aṃśupatayaḥ
Accusativeaṃśupatim aṃśupatī aṃśupatīn
Instrumentalaṃśupatinā aṃśupatibhyām aṃśupatibhiḥ
Dativeaṃśupataye aṃśupatibhyām aṃśupatibhyaḥ
Ablativeaṃśupateḥ aṃśupatibhyām aṃśupatibhyaḥ
Genitiveaṃśupateḥ aṃśupatyoḥ aṃśupatīnām
Locativeaṃśupatau aṃśupatyoḥ aṃśupatiṣu

Compound aṃśupati -

Adverb -aṃśupati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria