Declension table of ?aṃśunadī

Deva

FeminineSingularDualPlural
Nominativeaṃśunadī aṃśunadyau aṃśunadyaḥ
Vocativeaṃśunadi aṃśunadyau aṃśunadyaḥ
Accusativeaṃśunadīm aṃśunadyau aṃśunadīḥ
Instrumentalaṃśunadyā aṃśunadībhyām aṃśunadībhiḥ
Dativeaṃśunadyai aṃśunadībhyām aṃśunadībhyaḥ
Ablativeaṃśunadyāḥ aṃśunadībhyām aṃśunadībhyaḥ
Genitiveaṃśunadyāḥ aṃśunadyoḥ aṃśunadīnām
Locativeaṃśunadyām aṃśunadyoḥ aṃśunadīṣu

Compound aṃśunadi - aṃśunadī -

Adverb -aṃśunadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria