Declension table of ?aṃśula

Deva

MasculineSingularDualPlural
Nominativeaṃśulaḥ aṃśulau aṃśulāḥ
Vocativeaṃśula aṃśulau aṃśulāḥ
Accusativeaṃśulam aṃśulau aṃśulān
Instrumentalaṃśulena aṃśulābhyām aṃśulaiḥ aṃśulebhiḥ
Dativeaṃśulāya aṃśulābhyām aṃśulebhyaḥ
Ablativeaṃśulāt aṃśulābhyām aṃśulebhyaḥ
Genitiveaṃśulasya aṃśulayoḥ aṃśulānām
Locativeaṃśule aṃśulayoḥ aṃśuleṣu

Compound aṃśula -

Adverb -aṃśulam -aṃśulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria