Declension table of ?aṃśuhasta

Deva

MasculineSingularDualPlural
Nominativeaṃśuhastaḥ aṃśuhastau aṃśuhastāḥ
Vocativeaṃśuhasta aṃśuhastau aṃśuhastāḥ
Accusativeaṃśuhastam aṃśuhastau aṃśuhastān
Instrumentalaṃśuhastena aṃśuhastābhyām aṃśuhastaiḥ aṃśuhastebhiḥ
Dativeaṃśuhastāya aṃśuhastābhyām aṃśuhastebhyaḥ
Ablativeaṃśuhastāt aṃśuhastābhyām aṃśuhastebhyaḥ
Genitiveaṃśuhastasya aṃśuhastayoḥ aṃśuhastānām
Locativeaṃśuhaste aṃśuhastayoḥ aṃśuhasteṣu

Compound aṃśuhasta -

Adverb -aṃśuhastam -aṃśuhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria