Declension table of ?aṃśudhāna

Deva

NeuterSingularDualPlural
Nominativeaṃśudhānam aṃśudhāne aṃśudhānāni
Vocativeaṃśudhāna aṃśudhāne aṃśudhānāni
Accusativeaṃśudhānam aṃśudhāne aṃśudhānāni
Instrumentalaṃśudhānena aṃśudhānābhyām aṃśudhānaiḥ
Dativeaṃśudhānāya aṃśudhānābhyām aṃśudhānebhyaḥ
Ablativeaṃśudhānāt aṃśudhānābhyām aṃśudhānebhyaḥ
Genitiveaṃśudhānasya aṃśudhānayoḥ aṃśudhānānām
Locativeaṃśudhāne aṃśudhānayoḥ aṃśudhāneṣu

Compound aṃśudhāna -

Adverb -aṃśudhānam -aṃśudhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria