Declension table of ?aṃśarūpiṇī

Deva

FeminineSingularDualPlural
Nominativeaṃśarūpiṇī aṃśarūpiṇyau aṃśarūpiṇyaḥ
Vocativeaṃśarūpiṇi aṃśarūpiṇyau aṃśarūpiṇyaḥ
Accusativeaṃśarūpiṇīm aṃśarūpiṇyau aṃśarūpiṇīḥ
Instrumentalaṃśarūpiṇyā aṃśarūpiṇībhyām aṃśarūpiṇībhiḥ
Dativeaṃśarūpiṇyai aṃśarūpiṇībhyām aṃśarūpiṇībhyaḥ
Ablativeaṃśarūpiṇyāḥ aṃśarūpiṇībhyām aṃśarūpiṇībhyaḥ
Genitiveaṃśarūpiṇyāḥ aṃśarūpiṇyoḥ aṃśarūpiṇīnām
Locativeaṃśarūpiṇyām aṃśarūpiṇyoḥ aṃśarūpiṇīṣu

Compound aṃśarūpiṇi - aṃśarūpiṇī -

Adverb -aṃśarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria