Declension table of ?aṃśaprakalpanā

Deva

FeminineSingularDualPlural
Nominativeaṃśaprakalpanā aṃśaprakalpane aṃśaprakalpanāḥ
Vocativeaṃśaprakalpane aṃśaprakalpane aṃśaprakalpanāḥ
Accusativeaṃśaprakalpanām aṃśaprakalpane aṃśaprakalpanāḥ
Instrumentalaṃśaprakalpanayā aṃśaprakalpanābhyām aṃśaprakalpanābhiḥ
Dativeaṃśaprakalpanāyai aṃśaprakalpanābhyām aṃśaprakalpanābhyaḥ
Ablativeaṃśaprakalpanāyāḥ aṃśaprakalpanābhyām aṃśaprakalpanābhyaḥ
Genitiveaṃśaprakalpanāyāḥ aṃśaprakalpanayoḥ aṃśaprakalpanānām
Locativeaṃśaprakalpanāyām aṃśaprakalpanayoḥ aṃśaprakalpanāsu

Adverb -aṃśaprakalpanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria