Declension table of ?aṃśahārin

Deva

MasculineSingularDualPlural
Nominativeaṃśahārī aṃśahāriṇau aṃśahāriṇaḥ
Vocativeaṃśahārin aṃśahāriṇau aṃśahāriṇaḥ
Accusativeaṃśahāriṇam aṃśahāriṇau aṃśahāriṇaḥ
Instrumentalaṃśahāriṇā aṃśahāribhyām aṃśahāribhiḥ
Dativeaṃśahāriṇe aṃśahāribhyām aṃśahāribhyaḥ
Ablativeaṃśahāriṇaḥ aṃśahāribhyām aṃśahāribhyaḥ
Genitiveaṃśahāriṇaḥ aṃśahāriṇoḥ aṃśahāriṇām
Locativeaṃśahāriṇi aṃśahāriṇoḥ aṃśahāriṣu

Compound aṃśahāri -

Adverb -aṃśahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria