Declension table of ?aṃśabhūtā

Deva

FeminineSingularDualPlural
Nominativeaṃśabhūtā aṃśabhūte aṃśabhūtāḥ
Vocativeaṃśabhūte aṃśabhūte aṃśabhūtāḥ
Accusativeaṃśabhūtām aṃśabhūte aṃśabhūtāḥ
Instrumentalaṃśabhūtayā aṃśabhūtābhyām aṃśabhūtābhiḥ
Dativeaṃśabhūtāyai aṃśabhūtābhyām aṃśabhūtābhyaḥ
Ablativeaṃśabhūtāyāḥ aṃśabhūtābhyām aṃśabhūtābhyaḥ
Genitiveaṃśabhūtāyāḥ aṃśabhūtayoḥ aṃśabhūtānām
Locativeaṃśabhūtāyām aṃśabhūtayoḥ aṃśabhūtāsu

Adverb -aṃśabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria