Declension table of ?aṃsoccaya

Deva

MasculineSingularDualPlural
Nominativeaṃsoccayaḥ aṃsoccayau aṃsoccayāḥ
Vocativeaṃsoccaya aṃsoccayau aṃsoccayāḥ
Accusativeaṃsoccayam aṃsoccayau aṃsoccayān
Instrumentalaṃsoccayena aṃsoccayābhyām aṃsoccayaiḥ aṃsoccayebhiḥ
Dativeaṃsoccayāya aṃsoccayābhyām aṃsoccayebhyaḥ
Ablativeaṃsoccayāt aṃsoccayābhyām aṃsoccayebhyaḥ
Genitiveaṃsoccayasya aṃsoccayayoḥ aṃsoccayānām
Locativeaṃsoccaye aṃsoccayayoḥ aṃsoccayeṣu

Compound aṃsoccaya -

Adverb -aṃsoccayam -aṃsoccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria