Declension table of ?aṃsaphalaka

Deva

NeuterSingularDualPlural
Nominativeaṃsaphalakam aṃsaphalake aṃsaphalakāni
Vocativeaṃsaphalaka aṃsaphalake aṃsaphalakāni
Accusativeaṃsaphalakam aṃsaphalake aṃsaphalakāni
Instrumentalaṃsaphalakena aṃsaphalakābhyām aṃsaphalakaiḥ
Dativeaṃsaphalakāya aṃsaphalakābhyām aṃsaphalakebhyaḥ
Ablativeaṃsaphalakāt aṃsaphalakābhyām aṃsaphalakebhyaḥ
Genitiveaṃsaphalakasya aṃsaphalakayoḥ aṃsaphalakānām
Locativeaṃsaphalake aṃsaphalakayoḥ aṃsaphalakeṣu

Compound aṃsaphalaka -

Adverb -aṃsaphalakam -aṃsaphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria