Declension table of ?aṃsamūla

Deva

NeuterSingularDualPlural
Nominativeaṃsamūlam aṃsamūle aṃsamūlāni
Vocativeaṃsamūla aṃsamūle aṃsamūlāni
Accusativeaṃsamūlam aṃsamūle aṃsamūlāni
Instrumentalaṃsamūlena aṃsamūlābhyām aṃsamūlaiḥ
Dativeaṃsamūlāya aṃsamūlābhyām aṃsamūlebhyaḥ
Ablativeaṃsamūlāt aṃsamūlābhyām aṃsamūlebhyaḥ
Genitiveaṃsamūlasya aṃsamūlayoḥ aṃsamūlānām
Locativeaṃsamūle aṃsamūlayoḥ aṃsamūleṣu

Compound aṃsamūla -

Adverb -aṃsamūlam -aṃsamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria