Declension table of ?aṃsabhārika

Deva

MasculineSingularDualPlural
Nominativeaṃsabhārikaḥ aṃsabhārikau aṃsabhārikāḥ
Vocativeaṃsabhārika aṃsabhārikau aṃsabhārikāḥ
Accusativeaṃsabhārikam aṃsabhārikau aṃsabhārikān
Instrumentalaṃsabhārikeṇa aṃsabhārikābhyām aṃsabhārikaiḥ aṃsabhārikebhiḥ
Dativeaṃsabhārikāya aṃsabhārikābhyām aṃsabhārikebhyaḥ
Ablativeaṃsabhārikāt aṃsabhārikābhyām aṃsabhārikebhyaḥ
Genitiveaṃsabhārikasya aṃsabhārikayoḥ aṃsabhārikāṇām
Locativeaṃsabhārike aṃsabhārikayoḥ aṃsabhārikeṣu

Compound aṃsabhārika -

Adverb -aṃsabhārikam -aṃsabhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria