Declension table of ?aṃholiṅga

Deva

MasculineSingularDualPlural
Nominativeaṃholiṅgaḥ aṃholiṅgau aṃholiṅgāḥ
Vocativeaṃholiṅga aṃholiṅgau aṃholiṅgāḥ
Accusativeaṃholiṅgam aṃholiṅgau aṃholiṅgān
Instrumentalaṃholiṅgena aṃholiṅgābhyām aṃholiṅgaiḥ aṃholiṅgebhiḥ
Dativeaṃholiṅgāya aṃholiṅgābhyām aṃholiṅgebhyaḥ
Ablativeaṃholiṅgāt aṃholiṅgābhyām aṃholiṅgebhyaḥ
Genitiveaṃholiṅgasya aṃholiṅgayoḥ aṃholiṅgānām
Locativeaṃholiṅge aṃholiṅgayoḥ aṃholiṅgeṣu

Compound aṃholiṅga -

Adverb -aṃholiṅgam -aṃholiṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria