Declension table of ?aṃhaspatya

Deva

NeuterSingularDualPlural
Nominativeaṃhaspatyam aṃhaspatye aṃhaspatyāni
Vocativeaṃhaspatya aṃhaspatye aṃhaspatyāni
Accusativeaṃhaspatyam aṃhaspatye aṃhaspatyāni
Instrumentalaṃhaspatyena aṃhaspatyābhyām aṃhaspatyaiḥ
Dativeaṃhaspatyāya aṃhaspatyābhyām aṃhaspatyebhyaḥ
Ablativeaṃhaspatyāt aṃhaspatyābhyām aṃhaspatyebhyaḥ
Genitiveaṃhaspatyasya aṃhaspatyayoḥ aṃhaspatyānām
Locativeaṃhaspatye aṃhaspatyayoḥ aṃhaspatyeṣu

Compound aṃhaspatya -

Adverb -aṃhaspatyam -aṃhaspatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria