Declension table of ?aṃhana

Deva

NeuterSingularDualPlural
Nominativeaṃhanam aṃhane aṃhanāni
Vocativeaṃhana aṃhane aṃhanāni
Accusativeaṃhanam aṃhane aṃhanāni
Instrumentalaṃhanena aṃhanābhyām aṃhanaiḥ
Dativeaṃhanāya aṃhanābhyām aṃhanebhyaḥ
Ablativeaṃhanāt aṃhanābhyām aṃhanebhyaḥ
Genitiveaṃhanasya aṃhanayoḥ aṃhanānām
Locativeaṃhane aṃhanayoḥ aṃhaneṣu

Compound aṃhana -

Adverb -aṃhanam -aṃhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria