Declension table of ?ṭoḍaraprakāśa

Deva

MasculineSingularDualPlural
Nominativeṭoḍaraprakāśaḥ ṭoḍaraprakāśau ṭoḍaraprakāśāḥ
Vocativeṭoḍaraprakāśa ṭoḍaraprakāśau ṭoḍaraprakāśāḥ
Accusativeṭoḍaraprakāśam ṭoḍaraprakāśau ṭoḍaraprakāśān
Instrumentalṭoḍaraprakāśena ṭoḍaraprakāśābhyām ṭoḍaraprakāśaiḥ ṭoḍaraprakāśebhiḥ
Dativeṭoḍaraprakāśāya ṭoḍaraprakāśābhyām ṭoḍaraprakāśebhyaḥ
Ablativeṭoḍaraprakāśāt ṭoḍaraprakāśābhyām ṭoḍaraprakāśebhyaḥ
Genitiveṭoḍaraprakāśasya ṭoḍaraprakāśayoḥ ṭoḍaraprakāśānām
Locativeṭoḍaraprakāśe ṭoḍaraprakāśayoḥ ṭoḍaraprakāśeṣu

Compound ṭoḍaraprakāśa -

Adverb -ṭoḍaraprakāśam -ṭoḍaraprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria