Declension table of ?ṭīkāsamuccaya

Deva

MasculineSingularDualPlural
Nominativeṭīkāsamuccayaḥ ṭīkāsamuccayau ṭīkāsamuccayāḥ
Vocativeṭīkāsamuccaya ṭīkāsamuccayau ṭīkāsamuccayāḥ
Accusativeṭīkāsamuccayam ṭīkāsamuccayau ṭīkāsamuccayān
Instrumentalṭīkāsamuccayena ṭīkāsamuccayābhyām ṭīkāsamuccayaiḥ ṭīkāsamuccayebhiḥ
Dativeṭīkāsamuccayāya ṭīkāsamuccayābhyām ṭīkāsamuccayebhyaḥ
Ablativeṭīkāsamuccayāt ṭīkāsamuccayābhyām ṭīkāsamuccayebhyaḥ
Genitiveṭīkāsamuccayasya ṭīkāsamuccayayoḥ ṭīkāsamuccayānām
Locativeṭīkāsamuccaye ṭīkāsamuccayayoḥ ṭīkāsamuccayeṣu

Compound ṭīkāsamuccaya -

Adverb -ṭīkāsamuccayam -ṭīkāsamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria