Declension table of ?ṭīṭibhī

Deva

FeminineSingularDualPlural
Nominativeṭīṭibhī ṭīṭibhyau ṭīṭibhyaḥ
Vocativeṭīṭibhi ṭīṭibhyau ṭīṭibhyaḥ
Accusativeṭīṭibhīm ṭīṭibhyau ṭīṭibhīḥ
Instrumentalṭīṭibhyā ṭīṭibhībhyām ṭīṭibhībhiḥ
Dativeṭīṭibhyai ṭīṭibhībhyām ṭīṭibhībhyaḥ
Ablativeṭīṭibhyāḥ ṭīṭibhībhyām ṭīṭibhībhyaḥ
Genitiveṭīṭibhyāḥ ṭīṭibhyoḥ ṭīṭibhīnām
Locativeṭīṭibhyām ṭīṭibhyoḥ ṭīṭibhīṣu

Compound ṭīṭibhi - ṭīṭibhī -

Adverb -ṭīṭibhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria