Declension table of ṭiṭṭibhī

Deva

FeminineSingularDualPlural
Nominativeṭiṭṭibhī ṭiṭṭibhyau ṭiṭṭibhyaḥ
Vocativeṭiṭṭibhi ṭiṭṭibhyau ṭiṭṭibhyaḥ
Accusativeṭiṭṭibhīm ṭiṭṭibhyau ṭiṭṭibhīḥ
Instrumentalṭiṭṭibhyā ṭiṭṭibhībhyām ṭiṭṭibhībhiḥ
Dativeṭiṭṭibhyai ṭiṭṭibhībhyām ṭiṭṭibhībhyaḥ
Ablativeṭiṭṭibhyāḥ ṭiṭṭibhībhyām ṭiṭṭibhībhyaḥ
Genitiveṭiṭṭibhyāḥ ṭiṭṭibhyoḥ ṭiṭṭibhīnām
Locativeṭiṭṭibhyām ṭiṭṭibhyoḥ ṭiṭṭibhīṣu

Compound ṭiṭṭibhi - ṭiṭṭibhī -

Adverb -ṭiṭṭibhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria