Declension table of ?ṭiṭṭibhāsana

Deva

NeuterSingularDualPlural
Nominativeṭiṭṭibhāsanam ṭiṭṭibhāsane ṭiṭṭibhāsanāni
Vocativeṭiṭṭibhāsana ṭiṭṭibhāsane ṭiṭṭibhāsanāni
Accusativeṭiṭṭibhāsanam ṭiṭṭibhāsane ṭiṭṭibhāsanāni
Instrumentalṭiṭṭibhāsanena ṭiṭṭibhāsanābhyām ṭiṭṭibhāsanaiḥ
Dativeṭiṭṭibhāsanāya ṭiṭṭibhāsanābhyām ṭiṭṭibhāsanebhyaḥ
Ablativeṭiṭṭibhāsanāt ṭiṭṭibhāsanābhyām ṭiṭṭibhāsanebhyaḥ
Genitiveṭiṭṭibhāsanasya ṭiṭṭibhāsanayoḥ ṭiṭṭibhāsanānām
Locativeṭiṭṭibhāsane ṭiṭṭibhāsanayoḥ ṭiṭṭibhāsaneṣu

Compound ṭiṭṭibhāsana -

Adverb -ṭiṭṭibhāsanam -ṭiṭṭibhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria