Declension table of ṭiṭṭibha

Deva

NeuterSingularDualPlural
Nominativeṭiṭṭibham ṭiṭṭibhe ṭiṭṭibhāni
Vocativeṭiṭṭibha ṭiṭṭibhe ṭiṭṭibhāni
Accusativeṭiṭṭibham ṭiṭṭibhe ṭiṭṭibhāni
Instrumentalṭiṭṭibhena ṭiṭṭibhābhyām ṭiṭṭibhaiḥ
Dativeṭiṭṭibhāya ṭiṭṭibhābhyām ṭiṭṭibhebhyaḥ
Ablativeṭiṭṭibhāt ṭiṭṭibhābhyām ṭiṭṭibhebhyaḥ
Genitiveṭiṭṭibhasya ṭiṭṭibhayoḥ ṭiṭṭibhānām
Locativeṭiṭṭibhe ṭiṭṭibhayoḥ ṭiṭṭibheṣu

Compound ṭiṭṭibha -

Adverb -ṭiṭṭibham -ṭiṭṭibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria