Declension table of ?ṭaṅkaśālā

Deva

FeminineSingularDualPlural
Nominativeṭaṅkaśālā ṭaṅkaśāle ṭaṅkaśālāḥ
Vocativeṭaṅkaśāle ṭaṅkaśāle ṭaṅkaśālāḥ
Accusativeṭaṅkaśālām ṭaṅkaśāle ṭaṅkaśālāḥ
Instrumentalṭaṅkaśālayā ṭaṅkaśālābhyām ṭaṅkaśālābhiḥ
Dativeṭaṅkaśālāyai ṭaṅkaśālābhyām ṭaṅkaśālābhyaḥ
Ablativeṭaṅkaśālāyāḥ ṭaṅkaśālābhyām ṭaṅkaśālābhyaḥ
Genitiveṭaṅkaśālāyāḥ ṭaṅkaśālayoḥ ṭaṅkaśālānām
Locativeṭaṅkaśālāyām ṭaṅkaśālayoḥ ṭaṅkaśālāsu

Adverb -ṭaṅkaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria