Declension table of ?ṭaṅkavat

Deva

MasculineSingularDualPlural
Nominativeṭaṅkavān ṭaṅkavantau ṭaṅkavantaḥ
Vocativeṭaṅkavan ṭaṅkavantau ṭaṅkavantaḥ
Accusativeṭaṅkavantam ṭaṅkavantau ṭaṅkavataḥ
Instrumentalṭaṅkavatā ṭaṅkavadbhyām ṭaṅkavadbhiḥ
Dativeṭaṅkavate ṭaṅkavadbhyām ṭaṅkavadbhyaḥ
Ablativeṭaṅkavataḥ ṭaṅkavadbhyām ṭaṅkavadbhyaḥ
Genitiveṭaṅkavataḥ ṭaṅkavatoḥ ṭaṅkavatām
Locativeṭaṅkavati ṭaṅkavatoḥ ṭaṅkavatsu

Compound ṭaṅkavat -

Adverb -ṭaṅkavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria