Declension table of ?ṭaṅkakaśālā

Deva

FeminineSingularDualPlural
Nominativeṭaṅkakaśālā ṭaṅkakaśāle ṭaṅkakaśālāḥ
Vocativeṭaṅkakaśāle ṭaṅkakaśāle ṭaṅkakaśālāḥ
Accusativeṭaṅkakaśālām ṭaṅkakaśāle ṭaṅkakaśālāḥ
Instrumentalṭaṅkakaśālayā ṭaṅkakaśālābhyām ṭaṅkakaśālābhiḥ
Dativeṭaṅkakaśālāyai ṭaṅkakaśālābhyām ṭaṅkakaśālābhyaḥ
Ablativeṭaṅkakaśālāyāḥ ṭaṅkakaśālābhyām ṭaṅkakaśālābhyaḥ
Genitiveṭaṅkakaśālāyāḥ ṭaṅkakaśālayoḥ ṭaṅkakaśālānām
Locativeṭaṅkakaśālāyām ṭaṅkakaśālayoḥ ṭaṅkakaśālāsu

Adverb -ṭaṅkakaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria