Declension table of ?ṭaṅkaka

Deva

MasculineSingularDualPlural
Nominativeṭaṅkakaḥ ṭaṅkakau ṭaṅkakāḥ
Vocativeṭaṅkaka ṭaṅkakau ṭaṅkakāḥ
Accusativeṭaṅkakam ṭaṅkakau ṭaṅkakān
Instrumentalṭaṅkakena ṭaṅkakābhyām ṭaṅkakaiḥ ṭaṅkakebhiḥ
Dativeṭaṅkakāya ṭaṅkakābhyām ṭaṅkakebhyaḥ
Ablativeṭaṅkakāt ṭaṅkakābhyām ṭaṅkakebhyaḥ
Genitiveṭaṅkakasya ṭaṅkakayoḥ ṭaṅkakānām
Locativeṭaṅkake ṭaṅkakayoḥ ṭaṅkakeṣu

Compound ṭaṅkaka -

Adverb -ṭaṅkakam -ṭaṅkakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria