Declension table of ?ṭaṅkaṭīka

Deva

MasculineSingularDualPlural
Nominativeṭaṅkaṭīkaḥ ṭaṅkaṭīkau ṭaṅkaṭīkāḥ
Vocativeṭaṅkaṭīka ṭaṅkaṭīkau ṭaṅkaṭīkāḥ
Accusativeṭaṅkaṭīkam ṭaṅkaṭīkau ṭaṅkaṭīkān
Instrumentalṭaṅkaṭīkena ṭaṅkaṭīkābhyām ṭaṅkaṭīkaiḥ ṭaṅkaṭīkebhiḥ
Dativeṭaṅkaṭīkāya ṭaṅkaṭīkābhyām ṭaṅkaṭīkebhyaḥ
Ablativeṭaṅkaṭīkāt ṭaṅkaṭīkābhyām ṭaṅkaṭīkebhyaḥ
Genitiveṭaṅkaṭīkasya ṭaṅkaṭīkayoḥ ṭaṅkaṭīkānām
Locativeṭaṅkaṭīke ṭaṅkaṭīkayoḥ ṭaṅkaṭīkeṣu

Compound ṭaṅkaṭīka -

Adverb -ṭaṅkaṭīkam -ṭaṅkaṭīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria