Declension table of ?ṭaṅga

Deva

NeuterSingularDualPlural
Nominativeṭaṅgam ṭaṅge ṭaṅgāni
Vocativeṭaṅga ṭaṅge ṭaṅgāni
Accusativeṭaṅgam ṭaṅge ṭaṅgāni
Instrumentalṭaṅgena ṭaṅgābhyām ṭaṅgaiḥ
Dativeṭaṅgāya ṭaṅgābhyām ṭaṅgebhyaḥ
Ablativeṭaṅgāt ṭaṅgābhyām ṭaṅgebhyaḥ
Genitiveṭaṅgasya ṭaṅgayoḥ ṭaṅgānām
Locativeṭaṅge ṭaṅgayoḥ ṭaṅgeṣu

Compound ṭaṅga -

Adverb -ṭaṅgam -ṭaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria