Declension table of ?ṭāṅkara

Deva

MasculineSingularDualPlural
Nominativeṭāṅkaraḥ ṭāṅkarau ṭāṅkarāḥ
Vocativeṭāṅkara ṭāṅkarau ṭāṅkarāḥ
Accusativeṭāṅkaram ṭāṅkarau ṭāṅkarān
Instrumentalṭāṅkareṇa ṭāṅkarābhyām ṭāṅkaraiḥ ṭāṅkarebhiḥ
Dativeṭāṅkarāya ṭāṅkarābhyām ṭāṅkarebhyaḥ
Ablativeṭāṅkarāt ṭāṅkarābhyām ṭāṅkarebhyaḥ
Genitiveṭāṅkarasya ṭāṅkarayoḥ ṭāṅkarāṇām
Locativeṭāṅkare ṭāṅkarayoḥ ṭāṅkareṣu

Compound ṭāṅkara -

Adverb -ṭāṅkaram -ṭāṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria