Declension table of ?ṭaṅkārarava

Deva

MasculineSingularDualPlural
Nominativeṭaṅkāraravaḥ ṭaṅkāraravau ṭaṅkāraravāḥ
Vocativeṭaṅkārarava ṭaṅkāraravau ṭaṅkāraravāḥ
Accusativeṭaṅkāraravam ṭaṅkāraravau ṭaṅkāraravān
Instrumentalṭaṅkāraraveṇa ṭaṅkāraravābhyām ṭaṅkāraravaiḥ ṭaṅkāraravebhiḥ
Dativeṭaṅkāraravāya ṭaṅkāraravābhyām ṭaṅkāraravebhyaḥ
Ablativeṭaṅkāraravāt ṭaṅkāraravābhyām ṭaṅkāraravebhyaḥ
Genitiveṭaṅkāraravasya ṭaṅkāraravayoḥ ṭaṅkāraravāṇām
Locativeṭaṅkārarave ṭaṅkāraravayoḥ ṭaṅkāraraveṣu

Compound ṭaṅkārarava -

Adverb -ṭaṅkāraravam -ṭaṅkāraravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria