Declension table of ?ṛśyamūka

Deva

MasculineSingularDualPlural
Nominativeṛśyamūkaḥ ṛśyamūkau ṛśyamūkāḥ
Vocativeṛśyamūka ṛśyamūkau ṛśyamūkāḥ
Accusativeṛśyamūkam ṛśyamūkau ṛśyamūkān
Instrumentalṛśyamūkena ṛśyamūkābhyām ṛśyamūkaiḥ ṛśyamūkebhiḥ
Dativeṛśyamūkāya ṛśyamūkābhyām ṛśyamūkebhyaḥ
Ablativeṛśyamūkāt ṛśyamūkābhyām ṛśyamūkebhyaḥ
Genitiveṛśyamūkasya ṛśyamūkayoḥ ṛśyamūkānām
Locativeṛśyamūke ṛśyamūkayoḥ ṛśyamūkeṣu

Compound ṛśyamūka -

Adverb -ṛśyamūkam -ṛśyamūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria