Declension table of ?ṛtviyavat

Deva

NeuterSingularDualPlural
Nominativeṛtviyavat ṛtviyavantī ṛtviyavatī ṛtviyavanti
Vocativeṛtviyavat ṛtviyavantī ṛtviyavatī ṛtviyavanti
Accusativeṛtviyavat ṛtviyavantī ṛtviyavatī ṛtviyavanti
Instrumentalṛtviyavatā ṛtviyavadbhyām ṛtviyavadbhiḥ
Dativeṛtviyavate ṛtviyavadbhyām ṛtviyavadbhyaḥ
Ablativeṛtviyavataḥ ṛtviyavadbhyām ṛtviyavadbhyaḥ
Genitiveṛtviyavataḥ ṛtviyavatoḥ ṛtviyavatām
Locativeṛtviyavati ṛtviyavatoḥ ṛtviyavatsu

Adverb -ṛtviyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria