Declension table of ?ṛtviyāvat

Deva

MasculineSingularDualPlural
Nominativeṛtviyāvān ṛtviyāvantau ṛtviyāvantaḥ
Vocativeṛtviyāvan ṛtviyāvantau ṛtviyāvantaḥ
Accusativeṛtviyāvantam ṛtviyāvantau ṛtviyāvataḥ
Instrumentalṛtviyāvatā ṛtviyāvadbhyām ṛtviyāvadbhiḥ
Dativeṛtviyāvate ṛtviyāvadbhyām ṛtviyāvadbhyaḥ
Ablativeṛtviyāvataḥ ṛtviyāvadbhyām ṛtviyāvadbhyaḥ
Genitiveṛtviyāvataḥ ṛtviyāvatoḥ ṛtviyāvatām
Locativeṛtviyāvati ṛtviyāvatoḥ ṛtviyāvatsu

Compound ṛtviyāvat -

Adverb -ṛtviyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria