Declension table of ?ṛtvan

Deva

MasculineSingularDualPlural
Nominativeṛtvā ṛtvānau ṛtvānaḥ
Vocativeṛtvan ṛtvānau ṛtvānaḥ
Accusativeṛtvānam ṛtvānau ṛtvanaḥ
Instrumentalṛtvanā ṛtvabhyām ṛtvabhiḥ
Dativeṛtvane ṛtvabhyām ṛtvabhyaḥ
Ablativeṛtvanaḥ ṛtvabhyām ṛtvabhyaḥ
Genitiveṛtvanaḥ ṛtvanoḥ ṛtvanām
Locativeṛtvani ṛtvanoḥ ṛtvasu

Compound ṛtva -

Adverb -ṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria