Declension table of ?ṛtuyāja

Deva

MasculineSingularDualPlural
Nominativeṛtuyājaḥ ṛtuyājau ṛtuyājāḥ
Vocativeṛtuyāja ṛtuyājau ṛtuyājāḥ
Accusativeṛtuyājam ṛtuyājau ṛtuyājān
Instrumentalṛtuyājena ṛtuyājābhyām ṛtuyājaiḥ ṛtuyājebhiḥ
Dativeṛtuyājāya ṛtuyājābhyām ṛtuyājebhyaḥ
Ablativeṛtuyājāt ṛtuyājābhyām ṛtuyājebhyaḥ
Genitiveṛtuyājasya ṛtuyājayoḥ ṛtuyājānām
Locativeṛtuyāje ṛtuyājayoḥ ṛtuyājeṣu

Compound ṛtuyāja -

Adverb -ṛtuyājam -ṛtuyājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria