Declension table of ?ṛtusamāveśana

Deva

NeuterSingularDualPlural
Nominativeṛtusamāveśanam ṛtusamāveśane ṛtusamāveśanāni
Vocativeṛtusamāveśana ṛtusamāveśane ṛtusamāveśanāni
Accusativeṛtusamāveśanam ṛtusamāveśane ṛtusamāveśanāni
Instrumentalṛtusamāveśanena ṛtusamāveśanābhyām ṛtusamāveśanaiḥ
Dativeṛtusamāveśanāya ṛtusamāveśanābhyām ṛtusamāveśanebhyaḥ
Ablativeṛtusamāveśanāt ṛtusamāveśanābhyām ṛtusamāveśanebhyaḥ
Genitiveṛtusamāveśanasya ṛtusamāveśanayoḥ ṛtusamāveśanānām
Locativeṛtusamāveśane ṛtusamāveśanayoḥ ṛtusamāveśaneṣu

Compound ṛtusamāveśana -

Adverb -ṛtusamāveśanam -ṛtusamāveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria