Declension table of ?ṛturāja

Deva

MasculineSingularDualPlural
Nominativeṛturājaḥ ṛturājau ṛturājāḥ
Vocativeṛturāja ṛturājau ṛturājāḥ
Accusativeṛturājam ṛturājau ṛturājān
Instrumentalṛturājena ṛturājābhyām ṛturājaiḥ ṛturājebhiḥ
Dativeṛturājāya ṛturājābhyām ṛturājebhyaḥ
Ablativeṛturājāt ṛturājābhyām ṛturājebhyaḥ
Genitiveṛturājasya ṛturājayoḥ ṛturājānām
Locativeṛturāje ṛturājayoḥ ṛturājeṣu

Compound ṛturāja -

Adverb -ṛturājam -ṛturājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria