Declension table of ?ṛtupraiṣa

Deva

MasculineSingularDualPlural
Nominativeṛtupraiṣaḥ ṛtupraiṣau ṛtupraiṣāḥ
Vocativeṛtupraiṣa ṛtupraiṣau ṛtupraiṣāḥ
Accusativeṛtupraiṣam ṛtupraiṣau ṛtupraiṣān
Instrumentalṛtupraiṣeṇa ṛtupraiṣābhyām ṛtupraiṣaiḥ ṛtupraiṣebhiḥ
Dativeṛtupraiṣāya ṛtupraiṣābhyām ṛtupraiṣebhyaḥ
Ablativeṛtupraiṣāt ṛtupraiṣābhyām ṛtupraiṣebhyaḥ
Genitiveṛtupraiṣasya ṛtupraiṣayoḥ ṛtupraiṣāṇām
Locativeṛtupraiṣe ṛtupraiṣayoḥ ṛtupraiṣeṣu

Compound ṛtupraiṣa -

Adverb -ṛtupraiṣam -ṛtupraiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria